Sandhya Vandanam

 µ¯
yajurv£da sandhy¡ vandanam

apavitra¦ pavitrµv¡ sarv¡vasth¡¯ gatµÉpiv¡ |
yasmar£t pu³¢ar§k¡k½¡bhy¡m sab¡hy¡bhya¯tara¾¾uci¦ ||
pu³¢ar§k¡k½a | pu³¢ar§k¡k½a | pu³¢ar§k¡k½a ||
(Take water into Uddharina; Sprinkle water on your head  with right thumb)

|| ¡camya ||

µ¯ k£¾av¡ya sv¡h¡ |
(Take water in to mouth. Pour water into right hand, which is folded to resemble the ear of a cow. Water should not touch your teeth; do not make sounds as you take water in)
µ¯ n¡r¡ya³¡ya sv¡h¡ |
(Repeat above step)
µ¯ m¡dhav¡ya sv¡h¡ | 
(Repeat above step)
µ¯ gµvind¡ya nama¦ |                      (rub left palm with the right one)
 µ¯ vi½³av£ nama¦ |               (rub right palm with the left one)
µ¯ madhusÀdan¡ya nama¦ | (pour water into left hand and clean upper lip right to left)
µ¯ trivikram¡ya nama¦ |        (clean lower lip left to right)
 µ¯ v¡man¡yana nama¦ |       (sprinkle water on your head with right hand)
µ¯ ¾r§dhar¡ya nama¦ |           (sprinkle water on your head with right hand)
µ¯ h»½§k£¾¡ya nama¦ |           (sprinkle water on your left hand)
µ¯ padman¡bh¡ya nama¦ |    (Sprinkle water on your feet with right hand)
µ¯ d¡mµdar¡ya nama¦ |         (sprinkle water on your head with right hand)
µ¯ sa±kar½a³¡ya nama¦ |      (Touch your chin with all five fingers of right hand)
µ¯ v¡sud£v¡ya nama¦ |          (Touch the left side of your nose)
µ¯ pradyumn¡ya nama¦ |       (Touch the right side of your nose)
µ¯ anirudhdh¡ nama¦ |           (Touch the left eye)
µ¯ puru½µttam¡ya nama¦ |     (Touch the right eye)
µ¯ adhµk½aj¡ya nama¦ |        (Touch the left ear)
µ¯ n¡rasi¯h¡ya nama¦ |       (Touch the right ear)
µ¯ acyut¡ya nama¦ |                         (Touch the belly button)
µ¯ jan¡rdan¡ya nama¦ |        (Touch the chest)
µ¯ up£ndr¡ya nama¦ |           (Put all fingers on your head)
µ¯ haray£ nama¦ |                 (Touch the left Shoulder)
µ¯ ¾r§k»½³¡ya nama¦ ||          (Touch the right shoulder)

Do namaskaram with both hands together above your head.

|| bhÀtµcch¡¿anam ||

utti½¿hantu bhÀtapi¾¡c¡¦ y£t£ bhÀmibh¡rak¡¦ |
£t£½¡ mavirµdh£na brahmakarma sam¡rabh£ ||
 (Take water into your right palm and release it into a plate after chanting the above mantra)

|| pr¡³¡y¡mam || 
(Sit in a straight position; close left nostril and inhale air through right nostril and hold it; do not open mouth)

µ¯ bhÀ¦ | µ¯ bhuva¦ | µg¯ suva¦ | µ¯ maha¦ | µ¯ jana¦ | µ¯ tapa¦ | µg¯ satyam |
µ¯ tatsaviturvar£³ya¯ bhargµ d£vasya dh§mahi | dhiyµ yµ na¦ pracµday¡t |
µm¡pµ jyµt§ rasµÉm»ta¯ brahma bhÀrbhuvassuvarµm ||

|| sa¯kalpam ||

mama up¡tta samsta duritak½aya dv¡r¡ ¾r§ param£¾vara muddi¾ya ¾r§ param£¾vara pr§tyartha¯ | ¾ubh£ ¾µbhana muhÀrt£ | ¾r§ mahavi½³µ r¡±²ay¡ | pravartam¡nasya adya brahma³a¦ | dvit§ya par¡rth£ | ¾v£ta var¡ha kalp£ | vaivasvata manvantar£ | kaliyug£ prathamap¡d£ | (krau¯ca) dv§p£ | (rama³aka) var½£ | (gµt§rtha) kha³¢£ | ¾r§¾ailasya pa¾cima prad£¾£ | m£rµ¦ pa¾cima digbh¡g£ | a¿l¡¯¿ik tath¡ pra¾¡¯ta s¡gara pariv»ta prad£¾£|amerik¡ r¡½¿r£| m£r§ly¡¯¢ r¡jy£| pa¿akse¯¿ tath¡ po¿µm¡k nad§ pariv¡hita madhya sthal£ | ellika¿ nagary¡ntargata | ¾µbhana g»h£ | samasta d£vat¡ br¡hma³a harihara gurucara³a sannidhau | asmin vartam¡na vy¡vah¡rika c¡¯dram¡n£na (vyaya) n¡ma sa¯vatsar£ | (uttara/dak½i³a) ayan£ | (vasa¯ta/gr§½ma/var½a/¾arat/h£ma¯ta/¾i¾ira) »tau |  (caitra/vai¾¡kha/jy£½¿a/¡½¡¢ha/¾r¡va³a/bh¡drapada/¡¾v¡yuja/k¡rt§ka/m¡rga¾ira/
pu½ya/m¡gha/ph¡lgu³a) m¡s£ | (¾ukla/k»½³a) pak½£ | (...) tidhau | (bh¡nu/i¯du/ bhauma/saumya/  b»haspati/bh»gu/sthira) v¡sar£ | ¾ubhanak½atr£ ¾ubhakara³£ £va¯gu³a vi¾£½a³a vi¾i½¿¡ya¯ ¾ubhatithau | k¡syapasa gµtrµdbhavµham ...... ¾arm¡ham ¾r§ param£¾vara muddi¾ya ¾r§ param£¾vara pr§tyartha¯ | (pr¡ta¦/m¡dhy¡hnika/s¡ya¯) sandhy¡ mup¡si½£ ||

(dates, places and times in this section change every day . Please contact your chAndramAna paMchaMgaM for details)

|| m¡rjana mantram ||
(sprinkle water on your body from the Uddharina with your thumb, middle and ring fingers together afte saying each mantra. You also need to clean your palms)
µ¯ | ¡pµ hi½¿h¡ mayµ bhuva¦ |
t¡na Àrj£ dadh¡tana |
mah£ ra³¡ya cak½as£ |
yµ va¾¾ivatamµ rasa¦ |
tasya bh¡jayat£hana¦ |
u¾at§riva m¡tara¦ |
tasm¡ ara¯gam¡ma va¦ |
yasyak½ay¡yajinvatha |
 ¡pµ janayath¡cana¦ ||

|| jalapr¡¾ana mantram ||
 (Pour water into your right palm, which has been folded to resemble a cows ear, hold it, say the following mantram and then drink it)
pr¡ta¦: (Morning)
sÀrya¾ca m¡ manyu¾ca manyupataya¾ca manyuk»t£bhya¦ | p¡p£bhyµ rak½ant¡m | yadr¡triy¡ p¡pamak¡rŽam | manas¡ v¡c¡ hast¡bhy¡m | padbhy¡mudar£³a ¾i¾n¡ | r¡tristadavalumpatu | yatki²ca durita¯ mayi | idamaha¯ m¡mam»tayµnau | sÀry£ jyµti½i juhµmi sv¡h¡ ||

m¡dhy¡hnikam: (Midday)
¡pa¦ punantu p»thiv§¯ p»thiv§ pÀt¡ pun¡tu m¡m | punantu brahma³aspatirbrahma pÀt¡ pun¡tu m¡m | yaducchi½¿amabhµjya¯ yadv¡ du¾carita¯ mama | sarva¯ punantu m¡m¡pµÉsat¡¯ ca pratigrahagg sv¡h¡ ||

s¡yam: (Evening)
agni¾ca m¡ manyu¾ca manyupataya¾ca manyuk»t£bhya¦ | p¡p£bhyµ rak½ant¡m | yadahn¡ p¡pamak¡rŽam | manas¡ v¡c¡ hast¡bhy¡m | padbhy¡mudar£³a ¾i¾n¡ | ahastadavalumpatu | yatki²ca durita¯ mayi | idamaha¯ m¡mam»tayµnau | saty£ jyµti½i juhµmi sv¡h¡ ||

|| ¡camya ||

µ¯ k£¾av¡ya sv¡h¡ |
(Take water in to mouth. Pour water into right hand, which is folded to resemble the ear of a cow. Water should not touch your teeth; do not make sounds as you take water in)
µ¯ n¡r¡ya³¡ya sv¡h¡ |
(Repeat above step)
µ¯ m¡dhav¡ya sv¡h¡ | 
(Repeat above step)
µ¯ gµvind¡ya nama¦ | µ¯ vi½³av£ nama¦ | µ¯ madhusÀdan¡ya nama¦ |
µ¯ trivikram¡ya nama¦ | µ¯ v¡man¡yana nama¦ | µ¯ ¾r§dhar¡ya nama¦ |
µ¯ h»½§k£¾¡ya nama¦ | µ¯ padman¡bh¡ya nama¦ | µ¯ d¡mµdar¡ya nama¦ |
µ¯ sa±kar½a³¡ya nama¦ | µ¯ v¡sud£v¡ya nama¦ | µ¯ pradyumn¡ya nama¦ |
µ¯ anirudhdh¡ nama¦ | µ¯ puru½µttam¡ya nama¦ | µ¯ adhµk½aj¡ya nama¦ |
µ¯ n¡rasi¯h¡ya nama¦ | µ¯ acyut¡ya nama¦ | µ¯ jan¡rdan¡ya nama¦ |
µ¯ up£ndr¡ya nama¦ | µ¯ haray£ nama¦ | µ¯ ¾r§k»½³¡ya nama¦ ||

|| punarm¡rjanam ||
(sprinkle water on your body after saying each line below
 from the Uddharina with your thumb, middle and ring fingers together.
You also need to clean your palms)

dadhikr¡v³³µ ak¡ri½a¯ |
ji½³µra¾vasya v¡jina¦ |
surabhi nµ mukh¡karat |
pra³a ¡yÀg°½it¡ri½at |
¡pµ hi½¿h¡ mayµ bhuva¦ |
t¡na Àrj£ dadh¡tana |
mah£ ra³¡ya cak½as£ |
yµ va¾¾ivatamµ rasa¦ |
tasya bh¡jayat£hana¦ |
u¾at§riva m¡tara¦ |
tasm¡ ara¯gam¡ma va¦ |
yasyak½ay¡yajinvatha |
¡pµ janayath¡cana¦ ||

(sprinkle water on your body from the Uddharina with your thumb, middle and ring fingers together after uttering each mantra)

hira³yavar³¡ ¾¾ucaya¦ p¡vak¡¦ |
y¡su j¡ta¦ ka¾yapµ y¡ svindra¦ |
agni¯ y¡ garbha¯ dadhir£ virÀp¡st¡na
¡pa¾¾aggÅsyµn¡ bhavantu ||

y¡s¡g¯ r¡j¡ varu³µ y¡ti madhy£ saty¡n»t£ |
ava pa¾ya²jan¡n¡m | madhu¾cuta ¾¾ucayµ y¡¦
p¡vak¡st¡na ¡pa¾¾aggÅsyµn¡ bhavantu ||

y¡s¡¯ d£v¡ divi k»³vanti bhak½a¯ y¡ antarik½£ |
bahudh¡ bhavanti | y¡¦ p»thiv§¯ payasµndanti
 ¾ukr¡st¡na ¡pa¾¾aggÅsyµn¡ bhavantu ||

¾iv£na m¡ cak½u½¡ pa¾yat¡pa ¾¾ivay¡ |
tanu vµpa sp»¾atatvaca¯ m£ |
¡g¯ agn§g¯ rapsu½adµ huv£vµ |
mayi varcµ balamµjµ nidhatta ||

(Before saying the following mantra, collect water into your palm, say the mantra, smell that water and put it away on your left back. Do not look back at it)

drupad¡diva mu¯catu | drupad¡div£nmumuc¡na¦ |
svinna ssn¡tv§ mal¡diva | pÀta¯ pavitr£ ³£v¡Éjyam |
 ¡pa ¾¾undhantu mainasa¦ ||

(Clean your palms)

|| ¡camya ||

µ¯ k£¾av¡ya sv¡h¡ |
(Take water in to mouth. Pour water into right hand, which is folded to resemble the ear of a cow. Water should not touch your teeth; do not make sounds as you take water in)
µ¯ n¡r¡ya³¡ya sv¡h¡ |
(Repeat above step)
µ¯ m¡dhav¡ya sv¡h¡ | 
(Repeat above step)
µ¯ gµvind¡ya nama¦ | µ¯ vi½³av£ nama¦ | µ¯ madhusÀdan¡ya nama¦ |
µ¯ trivikram¡ya nama¦ | µ¯ v¡man¡yana nama¦ | µ¯ ¾r§dhar¡ya nama¦ |
µ¯ h»½§k£¾¡ya nama¦ | µ¯ padman¡bh¡ya nama¦ | µ¯ d¡mµdar¡ya nama¦ |
µ¯ sa±kar½a³¡ya nama¦ | µ¯ v¡sud£v¡ya nama¦ | µ¯ pradyumn¡ya nama¦ |
µ¯ anirudhdh¡ nama¦ | µ¯ puru½µttam¡ya nama¦ | µ¯ adhµk½aj¡ya nama¦ |
µ¯ n¡rasi¯h¡ya nama¦ | µ¯ acyut¡ya nama¦ | µ¯ jan¡rdan¡ya nama¦ |
µ¯ up£ndr¡ya nama¦ | µ¯ haray£ nama¦ | µ¯ ¾r§k»½³¡ya nama¦ ||

|| arghya prad¡nam ||

pÀrvµkta £va¯gu³a vi¾£½a³a vi¾i½¿¡ya¯ ¾ubhatithau ¾r§ param£¾vara muddi¾ya ¾r§ param£¾vara pr§tyartha¯ | mukhyak¡l¡tikrama³a dµ½a parih¡r¡rtha¯ pr¡ya¾citt¡rghyaprad¡na pÀrvaka (pr¡ta¦/m¡dhy¡hnika/s¡ya¯) arghya prad¡n¡ni kari½y£ ||

--------------------------------
pr¡ta¦: (Morning)
µ¯ bhÀrbhuva¦ suva¦ | tatsaviturvar£³ya¯ bhargµ d£vasya dh§mahi | dhiyµ yµ na¦ pracµday¡t | µm¡pµ jyµt§ rasµÉm»ta¯ brahma bhÀrbhuvassuvarµm ||
µ¯ bhÀrbhuva¦ suva¦ | tatsaviturvar£³ya¯ | bhargµ d£vasya dh§mahi | dhiyµ yµ na¦ pracµday¡t ||
µ¯ bhÀrbhuva¦ suva¦ | tatsaviturvar£³ya¯ | bhargµ d£vasya dh§mahi | dhiyµ yµ na¦ pracµday¡t ||
µ¯ bhÀrbhuva¦ suva¦ | tatsaviturvar£³ya¯ | bhargµ d£vasya dh§mahi | dhiyµ yµ na¦ pracµday¡t ||
m¡dhyahnikam:
hag¯sa ¾¾uci½advasu rantarik½a saddhµt¡ v£di½a datidhirdurµ³asat | n»½advatasadvyµmasa dabj¡ gµj¡ »taj¡ adrij¡ »ta¯ b»hat ||

As in pr¡ta¦

s¡yam:
As in pr¡ta¦
---------------------------------

udyanta masta¯yanta m¡ditya mabhidhy¡yan | kurvan br¡hma³µ vidv¡nsakala¯ bhadrama¾nut£ | as¡v¡dityµ brahm£ti brahmaivasan | brahm¡py£ti ya £va¯ v£da | as¡ v¡dityµ brahm¡ ||


|| tarpa³am ||

-----------------
 mama up¡tt¡ samasta duritak½ayadv¡r¡ ¾r§ param£¾varamuddi¾ya ¾r§ param£¾vara pr§tyardham pr¡ta¦/m¡dhy¡hnika/s¡yam sa¯dhy¡¯ga tarpa³am kari½y£ ||

pr¡ta¦:
sandhy¡¯ tarpay¡mi | g¡yatr§¯ tarpay¡mi | br¡hm§¯ tarpay¡mi | nim»j§¯ tarpay¡mi ||

m¡dhyahnikam:
sandhy¡¯ tarpay¡mi | s¡vitr§¯ tarpay¡mi | raudr§¯ tarpay¡mi | nim»j§¯ tarpay¡mi ||

s¡yam:
sandhy¡¯ tarpay¡mi | sarasvat§¯ tarpay¡mi | vai½³av§¯ tarpay¡mi | nim»j§¯ tarpay¡mi ||
------------------


|| brahma¾akti pr¡rthana ||

µ¯ ity£k¡k½ara¯ brahm¡ | agnird£vat¡ brahma ity¡Å»½a¯ | g¡yatra¯ chanda¯ param¡tma svarÀpam | s¡yujyam viniyµgam | ¡y¡tu varad¡ d£v§ ak½ara¯ brahma sammitam | g¡yatr§¯ chandas¡¯ m¡t£da¯ brahma ju½asva m£ | yadahn¡tkurut£ p¡pa¯ tadahn¡ tprati mucyat£ | yadr¡triy¡tkurut£ p¡pa¯ tadr¡triy¡ tprati mucyat£ | sarva var³£ mah¡d£vi sandhy¡vidy£ sarasvati ||

µjµÉsi sahµÉsi bala masi bhr¡jµÉsi | d£v¡n¡¯ dh¡ma n¡m¡si | vi¾vamasi vi¾v¡yu ssarvamasi sarv¡yu rabhibhÀrµ¯ | g¡yatr§ m¡v¡hay¡mi | s¡vitr§ m¡v¡hay¡mi | sarasvat§ m¡v¡hay¡mi | chandarŽ§ m¡v¡hay¡mi | ¾riya m¡v¡hay¡mi ||

g¡yatriy¡ g¡yatr§ cchandµ vi¾v¡mitra »½i¦ | savit¡ d£vat¡Égnirmukha¯ | brahm¡ ¾irµrvi½³urh»dayag¯ | rudra¾¾ikh¡ | p»thiv§ yµni¦ | pr¡³¡p¡navy¡nµ d¡na sam¡n¡ sapr¡³¡ | ¾v£tavar³¡ | s¡±khy¡yanasagµtr¡ g¡yatr§ | caturvig¯ ¾atyak½ar¡ tripad¡ ½a¿kuk½i¦ | pa²ca¾§rŽµpanayan£ viniyµga¦ ||
µ¯ bhÀ¦ | µ¯ bhuva¦ | µg¯ suva¦ | µ¯ maha¦ | µ¯ jana¦ | µ¯ tapa¦ | µg¯ satyam |
µ¯ tatsaviturvar£³ya¯ | bhargµ d£vasya dh§mahi | dhiyµ yµ na¦ pracµday¡t |
µm¡pµ jyµt§ rasµÉm»ta¯ brahma bhÀrbhuvassuvarµm ||


|| g¡yatr§ japasa¯kalpa¦ ||

pÀrvµkta £va¯gu³a vi¾£½a³a vi¾i½¿¡ya¯ ¾ubhatithau ¾r§ param£¾vara muddi¾ya ¾r§ param£¾vara pr§tyartha¯ | (pr¡ta¦/m¡dhy¡hnika/s¡ya¯) sandhy¡¯ga yath¡¾akti g¡yatr§ mah¡mantra japam kari½y£ ||

|| karany¡sa¦ ||

µ¯       tatsavitu¦ brahm¡tman£ a±gu½¿h¡bhy¡¯ nama¦ |
            var£³ya¯ vi½³v¡tman£ tarjan§bhy¡¯ nama¦ |
            bhargµ d£vasya rudr¡tman£ madhyam¡bhy¡¯ nama¦ |
            dh§mahi saty¡tman£ an¡mik¡bhy¡¯ nama¦ |
            dhiyµ yµ na¦ j²¡n¡tman£ kani½¿hik¡bhy¡¯ nama¦ |
            pracµday¡t sarv¡tman£ karatala karap»½¿h¡bhy¡¯ nama¦ ||

|| a²gany¡sa¦ ||

µ¯       tatsavitu¦ brahm¡tman£ h»day¡ya nama¦ |
            var£³ya¯ vi½³v¡tman£ ¾iras£ sv¡h¡ |
            bhargµ d£vasya rudr¡tman£ ¾ikh¡yai vau½a¿ |
            dh§mahi saty¡tman£ kavac¡ya hum |
            dhiyµ yµ na¦ j²¡n¡tman£ n£tratray¡ya vau½a¿ |
            pracµday¡t sarv¡tman£ astr¡ya pha¿ ||
            || bhÀrbhuvassuvarµ miti digbandha¦ ||

|| dhy¡nam ||

mukt¡ vidruma h£ma n§la dhava©a cc¡yairmukhai str§k½a³airyukt¡ mindu nibaddha ratna maku¿¡¯ tattv¡rtha var³¡tmik¡m | g¡yatr§¯ varad¡ bhay¡±ku¾a ka¾¡ ¾¾ubhra¯ kap¡la¯ gad¡¯ | ¾a±kha¯ cakra madh¡ravinda yuga©a¯ hastairvahant§¯ bhaj£ ||

yµ d£vassavit¡Ésm¡ka¯ dhiyµ dharm¡dgµcara¦ | pr£ray£ttasya yadbhargastadvar£³ya mup¡smah£ ||

|| mudr¡pradar¾anam ||

sumukha¯ sa¯pu¿a¯ caiva | vitata¯ vist»ta¯ tath¡ | dvimukha¯ trimukha¯ caiva | catu¦ pa¯ca mukha¯ tath¡ | ½a³mukhµÉdhµmukha¯ caiva | vy¡pak¡²jalika¯ tath¡ | ¾aka¿a¯ yamap¡¾a¯ ca | grathita¯ sammukhµnmukham | pralamba¯ mu½¿ika¯ caiva | matsya¦kÀrmµ var¡hakam | si¯h¡kr¡nta¯ mah¡kr¡¯ta¯ | mudgara¯ pallava¯ tath¡ | caturvi¯¾ati mudr¡vai g¡yatry¡¯ suprati½¿it¡¦ ||

(Please note that without these mudras (postures), simple chanting of the mantra is futile. You need to know these from your guru or a learned person)

gururbrahm¡ gururvi½³urgururd£vµ mah£¾vara¦ | guru s¡k½¡tpara¯ brahma tasmai ¾r§ gurav£ nama¦ ||

|| g¡yatr§ mantrajapam ||

µ¯ bhÀrbhuva¦ suva¦ | tatsaviturvar£³ya¯ | bhargµ d£vasya dh§mahi | dhiyµ yµ na¦ pracµday¡t ||
(chant the above mantra for a minimum of 108 times sitting in a padmAsanam)
 || karany¡sa¦ ||

µ¯       tatsavitu¦ brahm¡tman£ a±gu½¿h¡bhy¡¯ nama¦ |
            var£³ya¯ vi½³v¡tman£ tarjan§bhy¡¯ nama¦ |
            bhargµ d£vasya rudr¡tman£ madhyam¡bhy¡¯ nama¦ |
            dh§mahi saty¡tman£ an¡mik¡bhy¡¯ nama¦ |
            dhiyµ yµ na¦ j²¡n¡tman£ kani½¿hik¡bhy¡¯ nama¦ |
            pracµday¡t sarv¡tman£ karatala karap»½¿h¡bhy¡¯ nama¦ ||

|| a²gany¡sa¦ ||

µ¯       tatsavitu¦ brahm¡tman£ h»day¡ya nama¦ |
            var£³ya¯ vi½³v¡tman£ ¾iras£ sv¡h¡ |
            bhargµ d£vasya rudr¡tman£ ¾ikh¡yai vau½a¿ |
            dh§mahi saty¡tman£ kavac¡ya hum |
            dhiyµ yµ na¦ j²¡n¡tman£ n£tratray¡ya vau½a¿ |
            pracµday¡t sarv¡tman£ astr¡ya pha¿ ||
            || bhÀrbhuvassuvarµ miti digvimµka¦ ||

|| dhy¡nam ||

mukt¡ vidruma h£ma n§la dhava©a cc¡yairmukhai str§k½a³airyukt¡ mindu nibaddha ratna maku¿¡¯ tattv¡rtha var³¡tmik¡m | g¡yatr§¯ varad¡ bhay¡±ku¾a ka¾¡ ¾¾ubhra¯ kap¡la¯ gad¡¯ | ¾a±kha¯ cakra madh¡ravinda yuga©a¯ hastairvahant§¯ bhaj£ ||
yµ d£vassavit¡Ésm¡ka¯ dhiyµ dharm¡dgµcara¦ | pr£ray£ttasya yadbhargastadvar£³ya mup¡smah£ ||

|| uttara mudr¡pradar¾anam ||
 surabhir ±²¡na cakr£ca yµni¦ kÀrmµtha pa¯kajam li±gam niry¡³a mudr£ca a½¿a mudr¡ prak§rtit¡¦ |
tatsat brahm¡rpa³amastu ||

(Please note that without these mudras (postures), should be performed at the end. You need to know these from your guru or a learned person).

|| ¡camya ||
(Take water in to mouth after saying each of the following mantras. Pour water into right hand, which has been folded to resemble the ear of a cow. Water should not touch your teeth; do not make sounds as you take water in)

bhÀ¦ sv¡h¡
bhuva¦ sv¡h¡
suva¦ sv¡ha
bhÀrbhuvassuva sv¡h¡

|| pr¡ta¦ sÀryµpasth¡na mantram ||
 (morning)
mitrasya car½a³§ dhruta¾¾ravµ d£vasya s¡nasim | satya¯ citra¾ravastamam | mitrµ jan¡n y¡tayati praj¡nanmitrµ d¡dh¡ra p»thiv§ mutadhy¡m | mitra¦ k»½¿§ranimi½¡Ébhica½¿£ saty¡ya havya¯ gh»tavadvidh£ma | pra sa mitra martµ astu prayasv¡n yasta ¡ditya ¾ik½ati vrat£na | na hanyat£ na j§yat£ tvµtµ nainamag°hµ a¾nµtyantitµ na dÀr¡t ||

|| m¡dhy¡hnika sÀryµpasth¡na mantram ||
  (Midday)
¡ saty£na rajas¡ vartam¡nµ niv£¾ayannam»ta¯ martya¯ ca | hira³yay£na savit¡ rath£n¡ÉÉd£vµ y¡ti bhuvan¡ vipa¾yann | udvaya¯ tamasaspari pa¾yantµ jyµtiruttaram | d£va¯ d£vatr¡ sÀryamaganma jyµtiruttamam | udutya¯ j¡tav£dasa¯ d£va¯ vahanti k£tava¦ | d»¾£ vi¾v¡ya sÀryam | citra¯ d£v¡n¡ mudag¡dan§ka¯ cak½urmitrasya varu³asy¡gn£¦ | ¡Épr¡ dy¡v¡p»thiv§ antarik½ag° sÀrya ¡tm¡ jagatastasthu½a¾ca | taccak½urd£vahita¯ purast¡ cchukramuccarat | pa¾y£ma ¾arada¾¾ata¯ | j§v£ma ¾arada¾¾ata¯ | nand¡ma ¾arada¾¾ata¯ | mµd¡ma ¾arada¾¾ata¯ | bhav¡ma ¾arada¾¾atag° | ¾»³av¡ma ¾arada¾¾ata¯ | prabrav¡ma ¾arada¾¾ata¯ | aj§t¡ssy¡ma ¾arada¾¾ata¯ | jyµkca sÀrya¯ d»¾£ | ya udag¡nmahatµÉr³av¡ dvibhr¡jam¡na ssarirasya madhy¡t sam¡ v»½abhµ lµhit¡k½assÀryµ vipa¾cinmanas¡ pun¡tu ||

|| s¡ya¯k¡la sÀryµpasth¡na mantram ||
(evening)
ima¯ m£ varu³a ¾»th§ havamady¡ ca m»¢aya | tv¡mavasyur¡cak£ | tattv¡ y¡mi brahma³¡ vandam¡nastad¡¾¡st£ yajam¡nµ havirbhi¦ | ah£¢am¡nµ varu³£ha bµdhyuru¾ag° sa m¡ na ¡yu¦ pramµ½§¦ | yacciddhit£ vi¾µ yath¡ prad£va varu³a vratam | min§masi dyavidyavi | yatki²c£da¯ varu³a daivy£ jan£Ébhidrµha¯ manu½y¡¾car¡masi | acitt§ yattava dharm¡ yuyµpima m¡nastasm¡d£nasµ d£va r§ri½a¦ | kitav¡sµ yadriripurna d§vi yadv¡gh¡ satyamuta yanna vidma | sarv¡ t¡ vi½ya ¾ithir£va d£v¡Éth¡ t£ sy¡ma varu³a priy¡sa¦ ||

|| digd£vat¡di namask¡ram ||
(stand up turn to each of the following directions in the mantra as you do namaskaram)
µ¯ nama¦ pr¡cyai di¾£ y¡¾ca d£vat¡ £tasy¡¯ prati vasanty£t¡bhya¾ca namµ nama¦
namµ dak½i³¡yai di¾£ y¡¾ca d£vat¡ £tasy¡¯ prati vasanty£t¡bhya¾ca namµ nama¦
nama¦ prat§cyai di¾£ y¡¾ca d£vat¡ £tasy¡¯ prati vasanty£t¡bhya¾ca namµ nama¦
nama¦ ud§cyai di¾£ y¡¾ca d£vat¡ £tasy¡¯ prati vasanty£t¡bhya¾ca namµ nama¦
 Àrdhv¡yai di¾£ y¡¾ca d£vat¡ £tasy¡¯ prati vasanty£t¡bhya¾ca namµ nama¦
namµÉdhar¡yai di¾£ y¡¾ca d£vat¡ £tasy¡¯ prati vasanty£t¡bhya¾ca namµ nama¦
namµÉv¡ntar¡yai di¾£ y¡¾ca d£vat¡ £tasy¡¯ prati vasanty£t¡bhya¾ca nama¦ ||

|| muni namask¡ram ||
 (namaskaram to the saints and other piers)
namµ ga±g¡ yamunayµrmadhy£ y£ vasanti t£ m£ prasann¡tm¡na¾cira²j§vita¯ vardhayanti |
namµ ga±g¡ yamunayµrmunibhya¾ca namµ namµ ga±g¡ yamunayµrmunibhya¾canama¦ ||

sandhy¡yai nama¦ s¡vitryai nama¦ g¡yatryai nama¦ sarasvatyai nama¦ sarv¡bhyµ nama¦ d£vat¡bhyµ nama¦ d£v£bhyµ nama¦ »½ibhyµ nama¦ munibhyµ nama¦ gurubhyµ nama¦ pit»bhyµ nama¦ m¡t»bhyµ nama¦ | k¡mµÉk¡r½§nnamµ nama¦ | manyurak¡r½§nnamµ nama¦ ||

p»thivy¡past£jµ v¡yur¡k¡¾¡t | µ¯ namµ bhagavat£ v¡sud£v¡ya | y¡g¯ sad¡ sarva bhÀt¡ni car¡³i sth¡var¡³i ca | s¡ya¯ pr¡tarnamasyanti s¡m¡ sandhy¡bhirak½atu ||

|| §¾vara dhy¡nam ||
µm namµ bhagavat£ v¡sud£v¡ya
y¡g° sad¡ sarvabhÀt¡ni sth¡var¡³i ca
s¡yam pr¡tarnamasyanti s¡m¡ sandhy¡ abhirak½atu ||

¾iv¡ya vi½³u rÀp¡ya ¾iva rÀp¡ya vi½³av£ | ¾ivasya h»daya¯ vi½³urvi½³µ¾ca h»dayag¯ ¾iva¦ ||
yath¡ ¾ivamayµrvi½³ur£va¯ vi½³umaya ¾¾iva¦ | yath¡Éntara¯ napa¾y¡mi tath¡m£ svastir¡yu½i ||
namµ brahma³ya d£v¡ya gµ br¡hma³a hit¡yaca | jagaddhit¡ya k»½³¡ya gµvind¡ya namµnama¦ ||

|| dhy¡napÀrvaka g¡yatr§ prasth¡nam ||

uttam£ ¾ikhar£ j¡t£ bhÀmy¡¯ parvata mÀrdhani | br¡hma³£bhyµÉbhyanuj²¡t¡ gaccha d£vi yath¡ sukham | stutµ may¡ varad¡ v£dam¡t¡ pracµdayant§ pavan£ dvij¡t¡ | ¡yu¦ p»thivy¡¯ dravi³a¯ brahma varcasa¯ mahya¯ datv¡ praj¡tu¯ brahma lµkam ||

|| bhagavannamask¡ram ||

namµstvanant¡ya sahasramÀrtay£ | sahasra p¡d¡k½i ¾irµru b¡hav£ | sahasra n¡mn£ puru½¡ya ¾¡¾vat£ | sahasra kµ¿i yugadh¡ri³£ nama¦ ||

|| bhÀmy¡k¡¾¡bhi va¯danam ||

ida¯ dy¡v¡p»thiv§ satya mastu pitarm¡taryadihµpa bruv£v¡m | bhÀta¯ d£v¡n¡ mavam£ avµbhi¦ | vidy¡ m£½a¯ v»jana¯ j§rad¡num ||

|| g¡yatr§ upasth¡nam ||
 uttam£ ¾ikhar£ j¡t£ bhÀmy¡m parvatamÀrdhan§
br¡hma³£bhyanu±²¡t¡ gacchad£v§ yath¡ sukham
stutµ may¡ varad¡ v£dam¡t¡ pracµdayant§m
pavan£dvijat¡ ¡yu¦ p»thivy¡m dravi³am brahma varcasam mahyam datva brahmalµkam

|| v¡sud£va pr¡rthana ||

¡k¡¾¡tpatita¯ tµya¯ yadh¡ gacchati s¡garam | sarvad£vanamask¡ra¦ k£¾ava¯ prati gacchati ||

sarva v£d£½u yatpu³ya¯ sarva t§rth£½u yatphalam | tatphala¯ puru½a m¡pnµti stutv¡ d£va¯ jan¡rdanam || ¾r§ stutv¡ d£va¯ jan¡rdana µ¯ nama iti ||

v¡san¡dv¡sud£vasya v¡sita¯ t£ jagattrayam | sarvabhÀtaniv¡sµÉsi v¡sud£va namµstut£ ||

|| pravara ||

catuss¡gara paryantam gµbr¡hma³£bhya¦
¾ubham bhavatu v¡¾i½¿h¡ maitr¡varu³a kaun¢inya tray¡ »½£ya
pravar¡nvita kaun¢inyasa gµtrµdbhavµham ¡pastambha sÀtra¦ k»½³a yaju¾¾¡kh¡dhy¡y§ v£nka¿a satya subrahma³ya s¡yi pavana kum¡ra ¾arman ahambhµ abhiv¡day£ ||


k¡y£na v¡c¡ manas£¯driyairv¡¦ | buddhy¡Étman¡ v¡ prak»t£ ssvabh¡v¡t | karµmi yadyatsakala¯ parasmai¦ | ¾r§mann¡r¡ya³¡y£ti samarpay¡mi ||

|| sarva¯ ¾r§ param£¾var¡rpa³amastu ||

¡brahma lµk¡ d¡¾£½¡ d¡lµk¡lµka parvat¡t | y£santi br¡hma³¡ d£v¡ st£bhyµ nitya¯ namµ nama¦ ||

|| ¡camya¦ ||

bhÀ¦ sv¡h¡                             (drink  water with your right palm as said earlier)
bhuva¦ sv¡h¡                                     (drink  water with your right palm as said earlier)
suva¦ sv¡ha                            (drink  water with your right palm as said earlier)
bhÀrbhuvassuva sv¡h¡           (drink  water with your right palm as said earlier)

¡dy¡no d£vassavit¡
praj¡vats¡v§ saubhagam
vi¾v¡ni d£va savitu¦ durit¡ni
par¡suva yadbhadram tanma ¡suva

(Sprinkle water on the ground, where you were doing the sandhyavandanam, rub it on the ground with your thumb, and wear it on forehead)
|| sandhy¡vandana¯ sam¡pta¯ ||